Declension table of saṃyogavibhāga

Deva

MasculineSingularDualPlural
Nominativesaṃyogavibhāgaḥ saṃyogavibhāgau saṃyogavibhāgāḥ
Vocativesaṃyogavibhāga saṃyogavibhāgau saṃyogavibhāgāḥ
Accusativesaṃyogavibhāgam saṃyogavibhāgau saṃyogavibhāgān
Instrumentalsaṃyogavibhāgena saṃyogavibhāgābhyām saṃyogavibhāgaiḥ saṃyogavibhāgebhiḥ
Dativesaṃyogavibhāgāya saṃyogavibhāgābhyām saṃyogavibhāgebhyaḥ
Ablativesaṃyogavibhāgāt saṃyogavibhāgābhyām saṃyogavibhāgebhyaḥ
Genitivesaṃyogavibhāgasya saṃyogavibhāgayoḥ saṃyogavibhāgānām
Locativesaṃyogavibhāge saṃyogavibhāgayoḥ saṃyogavibhāgeṣu

Compound saṃyogavibhāga -

Adverb -saṃyogavibhāgam -saṃyogavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria