Declension table of saṃyoga

Deva

MasculineSingularDualPlural
Nominativesaṃyogaḥ saṃyogau saṃyogāḥ
Vocativesaṃyoga saṃyogau saṃyogāḥ
Accusativesaṃyogam saṃyogau saṃyogān
Instrumentalsaṃyogena saṃyogābhyām saṃyogaiḥ saṃyogebhiḥ
Dativesaṃyogāya saṃyogābhyām saṃyogebhyaḥ
Ablativesaṃyogāt saṃyogābhyām saṃyogebhyaḥ
Genitivesaṃyogasya saṃyogayoḥ saṃyogānām
Locativesaṃyoge saṃyogayoḥ saṃyogeṣu

Compound saṃyoga -

Adverb -saṃyogam -saṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria