सुबन्तावली ?संयतवस्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमासंयतवस्त्रम् संयतवस्त्रे संयतवस्त्राणि
सम्बोधनम्संयतवस्त्र संयतवस्त्रे संयतवस्त्राणि
द्वितीयासंयतवस्त्रम् संयतवस्त्रे संयतवस्त्राणि
तृतीयासंयतवस्त्रेण संयतवस्त्राभ्याम् संयतवस्त्रैः
चतुर्थीसंयतवस्त्राय संयतवस्त्राभ्याम् संयतवस्त्रेभ्यः
पञ्चमीसंयतवस्त्रात् संयतवस्त्राभ्याम् संयतवस्त्रेभ्यः
षष्ठीसंयतवस्त्रस्य संयतवस्त्रयोः संयतवस्त्राणाम्
सप्तमीसंयतवस्त्रे संयतवस्त्रयोः संयतवस्त्रेषु

समास संयतवस्त्र

अव्यय ॰संयतवस्त्रम् ॰संयतवस्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria