Declension table of ?saṃyatā

Deva

FeminineSingularDualPlural
Nominativesaṃyatā saṃyate saṃyatāḥ
Vocativesaṃyate saṃyate saṃyatāḥ
Accusativesaṃyatām saṃyate saṃyatāḥ
Instrumentalsaṃyatayā saṃyatābhyām saṃyatābhiḥ
Dativesaṃyatāyai saṃyatābhyām saṃyatābhyaḥ
Ablativesaṃyatāyāḥ saṃyatābhyām saṃyatābhyaḥ
Genitivesaṃyatāyāḥ saṃyatayoḥ saṃyatānām
Locativesaṃyatāyām saṃyatayoḥ saṃyatāsu

Adverb -saṃyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria