Declension table of saṃyat

Deva

MasculineSingularDualPlural
Nominativesaṃyan saṃyantau saṃyantaḥ
Vocativesaṃyan saṃyantau saṃyantaḥ
Accusativesaṃyantam saṃyantau saṃyataḥ
Instrumentalsaṃyatā saṃyadbhyām saṃyadbhiḥ
Dativesaṃyate saṃyadbhyām saṃyadbhyaḥ
Ablativesaṃyataḥ saṃyadbhyām saṃyadbhyaḥ
Genitivesaṃyataḥ saṃyatoḥ saṃyatām
Locativesaṃyati saṃyatoḥ saṃyatsu

Compound saṃyat -

Adverb -saṃyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria