Declension table of saṃyamin

Deva

NeuterSingularDualPlural
Nominativesaṃyami saṃyaminī saṃyamīni
Vocativesaṃyamin saṃyami saṃyaminī saṃyamīni
Accusativesaṃyami saṃyaminī saṃyamīni
Instrumentalsaṃyaminā saṃyamibhyām saṃyamibhiḥ
Dativesaṃyamine saṃyamibhyām saṃyamibhyaḥ
Ablativesaṃyaminaḥ saṃyamibhyām saṃyamibhyaḥ
Genitivesaṃyaminaḥ saṃyaminoḥ saṃyaminām
Locativesaṃyamini saṃyaminoḥ saṃyamiṣu

Compound saṃyami -

Adverb -saṃyami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria