Declension table of saṃyamin

Deva

MasculineSingularDualPlural
Nominativesaṃyamī saṃyaminau saṃyaminaḥ
Vocativesaṃyamin saṃyaminau saṃyaminaḥ
Accusativesaṃyaminam saṃyaminau saṃyaminaḥ
Instrumentalsaṃyaminā saṃyamibhyām saṃyamibhiḥ
Dativesaṃyamine saṃyamibhyām saṃyamibhyaḥ
Ablativesaṃyaminaḥ saṃyamibhyām saṃyamibhyaḥ
Genitivesaṃyaminaḥ saṃyaminoḥ saṃyaminām
Locativesaṃyamini saṃyaminoḥ saṃyamiṣu

Compound saṃyami -

Adverb -saṃyami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria