सुबन्तावली ?संयमवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासंयमवत् संयमवन्ती संयमवती संयमवन्ति
सम्बोधनम्संयमवत् संयमवन्ती संयमवती संयमवन्ति
द्वितीयासंयमवत् संयमवन्ती संयमवती संयमवन्ति
तृतीयासंयमवता संयमवद्भ्याम् संयमवद्भिः
चतुर्थीसंयमवते संयमवद्भ्याम् संयमवद्भ्यः
पञ्चमीसंयमवतः संयमवद्भ्याम् संयमवद्भ्यः
षष्ठीसंयमवतः संयमवतोः संयमवताम्
सप्तमीसंयमवति संयमवतोः संयमवत्सु

अव्यय ॰संयमवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria