Declension table of saṃyamat

Deva

MasculineSingularDualPlural
Nominativesaṃyamān saṃyamantau saṃyamantaḥ
Vocativesaṃyaman saṃyamantau saṃyamantaḥ
Accusativesaṃyamantam saṃyamantau saṃyamataḥ
Instrumentalsaṃyamatā saṃyamadbhyām saṃyamadbhiḥ
Dativesaṃyamate saṃyamadbhyām saṃyamadbhyaḥ
Ablativesaṃyamataḥ saṃyamadbhyām saṃyamadbhyaḥ
Genitivesaṃyamataḥ saṃyamatoḥ saṃyamatām
Locativesaṃyamati saṃyamatoḥ saṃyamatsu

Compound saṃyamat -

Adverb -saṃyamantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria