Declension table of ?saṃyamantī

Deva

FeminineSingularDualPlural
Nominativesaṃyamantī saṃyamantyau saṃyamantyaḥ
Vocativesaṃyamanti saṃyamantyau saṃyamantyaḥ
Accusativesaṃyamantīm saṃyamantyau saṃyamantīḥ
Instrumentalsaṃyamantyā saṃyamantībhyām saṃyamantībhiḥ
Dativesaṃyamantyai saṃyamantībhyām saṃyamantībhyaḥ
Ablativesaṃyamantyāḥ saṃyamantībhyām saṃyamantībhyaḥ
Genitivesaṃyamantyāḥ saṃyamantyoḥ saṃyamantīnām
Locativesaṃyamantyām saṃyamantyoḥ saṃyamantīṣu

Compound saṃyamanti - saṃyamantī -

Adverb -saṃyamanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria