Declension table of saṃyamana

Deva

NeuterSingularDualPlural
Nominativesaṃyamanam saṃyamane saṃyamanāni
Vocativesaṃyamana saṃyamane saṃyamanāni
Accusativesaṃyamanam saṃyamane saṃyamanāni
Instrumentalsaṃyamanena saṃyamanābhyām saṃyamanaiḥ
Dativesaṃyamanāya saṃyamanābhyām saṃyamanebhyaḥ
Ablativesaṃyamanāt saṃyamanābhyām saṃyamanebhyaḥ
Genitivesaṃyamanasya saṃyamanayoḥ saṃyamanānām
Locativesaṃyamane saṃyamanayoḥ saṃyamaneṣu

Compound saṃyamana -

Adverb -saṃyamanam -saṃyamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria