सुबन्तावली ?संयमधन

Roma

पुमान्एकद्विबहु
प्रथमासंयमधनः संयमधनौ संयमधनाः
सम्बोधनम्संयमधन संयमधनौ संयमधनाः
द्वितीयासंयमधनम् संयमधनौ संयमधनान्
तृतीयासंयमधनेन संयमधनाभ्याम् संयमधनैः संयमधनेभिः
चतुर्थीसंयमधनाय संयमधनाभ्याम् संयमधनेभ्यः
पञ्चमीसंयमधनात् संयमधनाभ्याम् संयमधनेभ्यः
षष्ठीसंयमधनस्य संयमधनयोः संयमधनानाम्
सप्तमीसंयमधने संयमधनयोः संयमधनेषु

समास संयमधन

अव्यय ॰संयमधनम् ॰संयमधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria