Declension table of saṃvyavahāravat

Deva

MasculineSingularDualPlural
Nominativesaṃvyavahāravān saṃvyavahāravantau saṃvyavahāravantaḥ
Vocativesaṃvyavahāravan saṃvyavahāravantau saṃvyavahāravantaḥ
Accusativesaṃvyavahāravantam saṃvyavahāravantau saṃvyavahāravataḥ
Instrumentalsaṃvyavahāravatā saṃvyavahāravadbhyām saṃvyavahāravadbhiḥ
Dativesaṃvyavahāravate saṃvyavahāravadbhyām saṃvyavahāravadbhyaḥ
Ablativesaṃvyavahāravataḥ saṃvyavahāravadbhyām saṃvyavahāravadbhyaḥ
Genitivesaṃvyavahāravataḥ saṃvyavahāravatoḥ saṃvyavahāravatām
Locativesaṃvyavahāravati saṃvyavahāravatoḥ saṃvyavahāravatsu

Compound saṃvyavahāravat -

Adverb -saṃvyavahāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria