Declension table of ?saṃvittavatī

Deva

FeminineSingularDualPlural
Nominativesaṃvittavatī saṃvittavatyau saṃvittavatyaḥ
Vocativesaṃvittavati saṃvittavatyau saṃvittavatyaḥ
Accusativesaṃvittavatīm saṃvittavatyau saṃvittavatīḥ
Instrumentalsaṃvittavatyā saṃvittavatībhyām saṃvittavatībhiḥ
Dativesaṃvittavatyai saṃvittavatībhyām saṃvittavatībhyaḥ
Ablativesaṃvittavatyāḥ saṃvittavatībhyām saṃvittavatībhyaḥ
Genitivesaṃvittavatyāḥ saṃvittavatyoḥ saṃvittavatīnām
Locativesaṃvittavatyām saṃvittavatyoḥ saṃvittavatīṣu

Compound saṃvittavati - saṃvittavatī -

Adverb -saṃvittavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria