Declension table of ?saṃvittā

Deva

FeminineSingularDualPlural
Nominativesaṃvittā saṃvitte saṃvittāḥ
Vocativesaṃvitte saṃvitte saṃvittāḥ
Accusativesaṃvittām saṃvitte saṃvittāḥ
Instrumentalsaṃvittayā saṃvittābhyām saṃvittābhiḥ
Dativesaṃvittāyai saṃvittābhyām saṃvittābhyaḥ
Ablativesaṃvittāyāḥ saṃvittābhyām saṃvittābhyaḥ
Genitivesaṃvittāyāḥ saṃvittayoḥ saṃvittānām
Locativesaṃvittāyām saṃvittayoḥ saṃvittāsu

Adverb -saṃvittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria