Declension table of ?saṃvitta

Deva

NeuterSingularDualPlural
Nominativesaṃvittam saṃvitte saṃvittāni
Vocativesaṃvitta saṃvitte saṃvittāni
Accusativesaṃvittam saṃvitte saṃvittāni
Instrumentalsaṃvittena saṃvittābhyām saṃvittaiḥ
Dativesaṃvittāya saṃvittābhyām saṃvittebhyaḥ
Ablativesaṃvittāt saṃvittābhyām saṃvittebhyaḥ
Genitivesaṃvittasya saṃvittayoḥ saṃvittānām
Locativesaṃvitte saṃvittayoḥ saṃvitteṣu

Compound saṃvitta -

Adverb -saṃvittam -saṃvittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria