Declension table of ?saṃvitta

Deva

MasculineSingularDualPlural
Nominativesaṃvittaḥ saṃvittau saṃvittāḥ
Vocativesaṃvitta saṃvittau saṃvittāḥ
Accusativesaṃvittam saṃvittau saṃvittān
Instrumentalsaṃvittena saṃvittābhyām saṃvittaiḥ saṃvittebhiḥ
Dativesaṃvittāya saṃvittābhyām saṃvittebhyaḥ
Ablativesaṃvittāt saṃvittābhyām saṃvittebhyaḥ
Genitivesaṃvittasya saṃvittayoḥ saṃvittānām
Locativesaṃvitte saṃvittayoḥ saṃvitteṣu

Compound saṃvitta -

Adverb -saṃvittam -saṃvittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria