Declension table of saṃvijñāta

Deva

NeuterSingularDualPlural
Nominativesaṃvijñātam saṃvijñāte saṃvijñātāni
Vocativesaṃvijñāta saṃvijñāte saṃvijñātāni
Accusativesaṃvijñātam saṃvijñāte saṃvijñātāni
Instrumentalsaṃvijñātena saṃvijñātābhyām saṃvijñātaiḥ
Dativesaṃvijñātāya saṃvijñātābhyām saṃvijñātebhyaḥ
Ablativesaṃvijñātāt saṃvijñātābhyām saṃvijñātebhyaḥ
Genitivesaṃvijñātasya saṃvijñātayoḥ saṃvijñātānām
Locativesaṃvijñāte saṃvijñātayoḥ saṃvijñāteṣu

Compound saṃvijñāta -

Adverb -saṃvijñātam -saṃvijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria