सुबन्तावली संविज्ञानभूत

Roma

पुमान्एकद्विबहु
प्रथमासंविज्ञानभूतः संविज्ञानभूतौ संविज्ञानभूताः
सम्बोधनम्संविज्ञानभूत संविज्ञानभूतौ संविज्ञानभूताः
द्वितीयासंविज्ञानभूतम् संविज्ञानभूतौ संविज्ञानभूतान्
तृतीयासंविज्ञानभूतेन संविज्ञानभूताभ्याम् संविज्ञानभूतैः संविज्ञानभूतेभिः
चतुर्थीसंविज्ञानभूताय संविज्ञानभूताभ्याम् संविज्ञानभूतेभ्यः
पञ्चमीसंविज्ञानभूतात् संविज्ञानभूताभ्याम् संविज्ञानभूतेभ्यः
षष्ठीसंविज्ञानभूतस्य संविज्ञानभूतयोः संविज्ञानभूतानाम्
सप्तमीसंविज्ञानभूते संविज्ञानभूतयोः संविज्ञानभूतेषु

समास संविज्ञानभूत

अव्यय ॰संविज्ञानभूतम् ॰संविज्ञानभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria