Declension table of saṃvijñānabhūta

Deva

MasculineSingularDualPlural
Nominativesaṃvijñānabhūtaḥ saṃvijñānabhūtau saṃvijñānabhūtāḥ
Vocativesaṃvijñānabhūta saṃvijñānabhūtau saṃvijñānabhūtāḥ
Accusativesaṃvijñānabhūtam saṃvijñānabhūtau saṃvijñānabhūtān
Instrumentalsaṃvijñānabhūtena saṃvijñānabhūtābhyām saṃvijñānabhūtaiḥ saṃvijñānabhūtebhiḥ
Dativesaṃvijñānabhūtāya saṃvijñānabhūtābhyām saṃvijñānabhūtebhyaḥ
Ablativesaṃvijñānabhūtāt saṃvijñānabhūtābhyām saṃvijñānabhūtebhyaḥ
Genitivesaṃvijñānabhūtasya saṃvijñānabhūtayoḥ saṃvijñānabhūtānām
Locativesaṃvijñānabhūte saṃvijñānabhūtayoḥ saṃvijñānabhūteṣu

Compound saṃvijñānabhūta -

Adverb -saṃvijñānabhūtam -saṃvijñānabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria