Declension table of ?saṃvītā

Deva

FeminineSingularDualPlural
Nominativesaṃvītā saṃvīte saṃvītāḥ
Vocativesaṃvīte saṃvīte saṃvītāḥ
Accusativesaṃvītām saṃvīte saṃvītāḥ
Instrumentalsaṃvītayā saṃvītābhyām saṃvītābhiḥ
Dativesaṃvītāyai saṃvītābhyām saṃvītābhyaḥ
Ablativesaṃvītāyāḥ saṃvītābhyām saṃvītābhyaḥ
Genitivesaṃvītāyāḥ saṃvītayoḥ saṃvītānām
Locativesaṃvītāyām saṃvītayoḥ saṃvītāsu

Adverb -saṃvītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria