Declension table of saṃvigna

Deva

MasculineSingularDualPlural
Nominativesaṃvignaḥ saṃvignau saṃvignāḥ
Vocativesaṃvigna saṃvignau saṃvignāḥ
Accusativesaṃvignam saṃvignau saṃvignān
Instrumentalsaṃvignena saṃvignābhyām saṃvignaiḥ saṃvignebhiḥ
Dativesaṃvignāya saṃvignābhyām saṃvignebhyaḥ
Ablativesaṃvignāt saṃvignābhyām saṃvignebhyaḥ
Genitivesaṃvignasya saṃvignayoḥ saṃvignānām
Locativesaṃvigne saṃvignayoḥ saṃvigneṣu

Compound saṃvigna -

Adverb -saṃvignam -saṃvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria