Declension table of ?saṃvidyamāna

Deva

NeuterSingularDualPlural
Nominativesaṃvidyamānam saṃvidyamāne saṃvidyamānāni
Vocativesaṃvidyamāna saṃvidyamāne saṃvidyamānāni
Accusativesaṃvidyamānam saṃvidyamāne saṃvidyamānāni
Instrumentalsaṃvidyamānena saṃvidyamānābhyām saṃvidyamānaiḥ
Dativesaṃvidyamānāya saṃvidyamānābhyām saṃvidyamānebhyaḥ
Ablativesaṃvidyamānāt saṃvidyamānābhyām saṃvidyamānebhyaḥ
Genitivesaṃvidyamānasya saṃvidyamānayoḥ saṃvidyamānānām
Locativesaṃvidyamāne saṃvidyamānayoḥ saṃvidyamāneṣu

Compound saṃvidyamāna -

Adverb -saṃvidyamānam -saṃvidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria