Declension table of ?saṃvidyamāna

Deva

MasculineSingularDualPlural
Nominativesaṃvidyamānaḥ saṃvidyamānau saṃvidyamānāḥ
Vocativesaṃvidyamāna saṃvidyamānau saṃvidyamānāḥ
Accusativesaṃvidyamānam saṃvidyamānau saṃvidyamānān
Instrumentalsaṃvidyamānena saṃvidyamānābhyām saṃvidyamānaiḥ saṃvidyamānebhiḥ
Dativesaṃvidyamānāya saṃvidyamānābhyām saṃvidyamānebhyaḥ
Ablativesaṃvidyamānāt saṃvidyamānābhyām saṃvidyamānebhyaḥ
Genitivesaṃvidyamānasya saṃvidyamānayoḥ saṃvidyamānānām
Locativesaṃvidyamāne saṃvidyamānayoḥ saṃvidyamāneṣu

Compound saṃvidyamāna -

Adverb -saṃvidyamānam -saṃvidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria