Declension table of saṃvidita

Deva

MasculineSingularDualPlural
Nominativesaṃviditaḥ saṃviditau saṃviditāḥ
Vocativesaṃvidita saṃviditau saṃviditāḥ
Accusativesaṃviditam saṃviditau saṃviditān
Instrumentalsaṃviditena saṃviditābhyām saṃviditaiḥ saṃviditebhiḥ
Dativesaṃviditāya saṃviditābhyām saṃviditebhyaḥ
Ablativesaṃviditāt saṃviditābhyām saṃviditebhyaḥ
Genitivesaṃviditasya saṃviditayoḥ saṃviditānām
Locativesaṃvidite saṃviditayoḥ saṃviditeṣu

Compound saṃvidita -

Adverb -saṃviditam -saṃviditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria