Declension table of ?saṃvidatī

Deva

FeminineSingularDualPlural
Nominativesaṃvidatī saṃvidatyau saṃvidatyaḥ
Vocativesaṃvidati saṃvidatyau saṃvidatyaḥ
Accusativesaṃvidatīm saṃvidatyau saṃvidatīḥ
Instrumentalsaṃvidatyā saṃvidatībhyām saṃvidatībhiḥ
Dativesaṃvidatyai saṃvidatībhyām saṃvidatībhyaḥ
Ablativesaṃvidatyāḥ saṃvidatībhyām saṃvidatībhyaḥ
Genitivesaṃvidatyāḥ saṃvidatyoḥ saṃvidatīnām
Locativesaṃvidatyām saṃvidatyoḥ saṃvidatīṣu

Compound saṃvidati - saṃvidatī -

Adverb -saṃvidati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria