Declension table of ?saṃvidat

Deva

MasculineSingularDualPlural
Nominativesaṃvidan saṃvidantau saṃvidantaḥ
Vocativesaṃvidan saṃvidantau saṃvidantaḥ
Accusativesaṃvidantam saṃvidantau saṃvidataḥ
Instrumentalsaṃvidatā saṃvidadbhyām saṃvidadbhiḥ
Dativesaṃvidate saṃvidadbhyām saṃvidadbhyaḥ
Ablativesaṃvidataḥ saṃvidadbhyām saṃvidadbhyaḥ
Genitivesaṃvidataḥ saṃvidatoḥ saṃvidatām
Locativesaṃvidati saṃvidatoḥ saṃvidatsu

Compound saṃvidat -

Adverb -saṃvidantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria