Declension table of saṃvid_2

Deva

FeminineSingularDualPlural
Nominativesaṃvit saṃvidau saṃvidaḥ
Vocativesaṃvit saṃvidau saṃvidaḥ
Accusativesaṃvidam saṃvidau saṃvidaḥ
Instrumentalsaṃvidā saṃvidbhyām saṃvidbhiḥ
Dativesaṃvide saṃvidbhyām saṃvidbhyaḥ
Ablativesaṃvidaḥ saṃvidbhyām saṃvidbhyaḥ
Genitivesaṃvidaḥ saṃvidoḥ saṃvidām
Locativesaṃvidi saṃvidoḥ saṃvitsu

Compound saṃvit -

Adverb -saṃvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria