Declension table of ?saṃvibhaktā

Deva

FeminineSingularDualPlural
Nominativesaṃvibhaktā saṃvibhakte saṃvibhaktāḥ
Vocativesaṃvibhakte saṃvibhakte saṃvibhaktāḥ
Accusativesaṃvibhaktām saṃvibhakte saṃvibhaktāḥ
Instrumentalsaṃvibhaktayā saṃvibhaktābhyām saṃvibhaktābhiḥ
Dativesaṃvibhaktāyai saṃvibhaktābhyām saṃvibhaktābhyaḥ
Ablativesaṃvibhaktāyāḥ saṃvibhaktābhyām saṃvibhaktābhyaḥ
Genitivesaṃvibhaktāyāḥ saṃvibhaktayoḥ saṃvibhaktānām
Locativesaṃvibhaktāyām saṃvibhaktayoḥ saṃvibhaktāsu

Adverb -saṃvibhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria