सुबन्तावली ?संविभागरुचि आ

Roma

स्त्रीएकद्विबहु
प्रथमासंविभागरुचि आ संविभागरुचि ए संविभागरुचि आः
सम्बोधनम्संविभागरुचि ए संविभागरुचि ए संविभागरुचि आः
द्वितीयासंविभागरुचि आम् संविभागरुचि ए संविभागरुचि आः
तृतीयासंविभागरुचि अया संविभागरुचि आभ्याम् संविभागरुचि आभिः
चतुर्थीसंविभागरुचि आयै संविभागरुचि आभ्याम् संविभागरुचि आभ्यः
पञ्चमीसंविभागरुचि आयाः संविभागरुचि आभ्याम् संविभागरुचि आभ्यः
षष्ठीसंविभागरुचि आयाः संविभागरुचि अयोः संविभागरुचि आनाम्
सप्तमीसंविभागरुचि आयाम् संविभागरुचि अयोः संविभागरुचि आसु

अव्यय ॰संविभागरुचि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria