सुबन्तावली ?संविभागमनस्

Roma

नपुंसकम्एकद्विबहु
प्रथमासंविभागमनः संविभागमनसी संविभागमनांसि
सम्बोधनम्संविभागमनः संविभागमनसी संविभागमनांसि
द्वितीयासंविभागमनः संविभागमनसी संविभागमनांसि
तृतीयासंविभागमनसा संविभागमनोभ्याम् संविभागमनोभिः
चतुर्थीसंविभागमनसे संविभागमनोभ्याम् संविभागमनोभ्यः
पञ्चमीसंविभागमनसः संविभागमनोभ्याम् संविभागमनोभ्यः
षष्ठीसंविभागमनसः संविभागमनसोः संविभागमनसाम्
सप्तमीसंविभागमनसि संविभागमनसोः संविभागमनःसु

समास संविभागमनस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria