Declension table of ?saṃviṣṭā

Deva

FeminineSingularDualPlural
Nominativesaṃviṣṭā saṃviṣṭe saṃviṣṭāḥ
Vocativesaṃviṣṭe saṃviṣṭe saṃviṣṭāḥ
Accusativesaṃviṣṭām saṃviṣṭe saṃviṣṭāḥ
Instrumentalsaṃviṣṭayā saṃviṣṭābhyām saṃviṣṭābhiḥ
Dativesaṃviṣṭāyai saṃviṣṭābhyām saṃviṣṭābhyaḥ
Ablativesaṃviṣṭāyāḥ saṃviṣṭābhyām saṃviṣṭābhyaḥ
Genitivesaṃviṣṭāyāḥ saṃviṣṭayoḥ saṃviṣṭānām
Locativesaṃviṣṭāyām saṃviṣṭayoḥ saṃviṣṭāsu

Adverb -saṃviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria