Declension table of saṃviṣṭa

Deva

MasculineSingularDualPlural
Nominativesaṃviṣṭaḥ saṃviṣṭau saṃviṣṭāḥ
Vocativesaṃviṣṭa saṃviṣṭau saṃviṣṭāḥ
Accusativesaṃviṣṭam saṃviṣṭau saṃviṣṭān
Instrumentalsaṃviṣṭena saṃviṣṭābhyām saṃviṣṭaiḥ saṃviṣṭebhiḥ
Dativesaṃviṣṭāya saṃviṣṭābhyām saṃviṣṭebhyaḥ
Ablativesaṃviṣṭāt saṃviṣṭābhyām saṃviṣṭebhyaḥ
Genitivesaṃviṣṭasya saṃviṣṭayoḥ saṃviṣṭānām
Locativesaṃviṣṭe saṃviṣṭayoḥ saṃviṣṭeṣu

Compound saṃviṣṭa -

Adverb -saṃviṣṭam -saṃviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria