Declension table of ?saṃveśanā

Deva

FeminineSingularDualPlural
Nominativesaṃveśanā saṃveśane saṃveśanāḥ
Vocativesaṃveśane saṃveśane saṃveśanāḥ
Accusativesaṃveśanām saṃveśane saṃveśanāḥ
Instrumentalsaṃveśanayā saṃveśanābhyām saṃveśanābhiḥ
Dativesaṃveśanāyai saṃveśanābhyām saṃveśanābhyaḥ
Ablativesaṃveśanāyāḥ saṃveśanābhyām saṃveśanābhyaḥ
Genitivesaṃveśanāyāḥ saṃveśanayoḥ saṃveśanānām
Locativesaṃveśanāyām saṃveśanayoḥ saṃveśanāsu

Adverb -saṃveśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria