Declension table of saṃveśa

Deva

MasculineSingularDualPlural
Nominativesaṃveśaḥ saṃveśau saṃveśāḥ
Vocativesaṃveśa saṃveśau saṃveśāḥ
Accusativesaṃveśam saṃveśau saṃveśān
Instrumentalsaṃveśena saṃveśābhyām saṃveśaiḥ saṃveśebhiḥ
Dativesaṃveśāya saṃveśābhyām saṃveśebhyaḥ
Ablativesaṃveśāt saṃveśābhyām saṃveśebhyaḥ
Genitivesaṃveśasya saṃveśayoḥ saṃveśānām
Locativesaṃveśe saṃveśayoḥ saṃveśeṣu

Compound saṃveśa -

Adverb -saṃveśam -saṃveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria