Declension table of saṃvega

Deva

MasculineSingularDualPlural
Nominativesaṃvegaḥ saṃvegau saṃvegāḥ
Vocativesaṃvega saṃvegau saṃvegāḥ
Accusativesaṃvegam saṃvegau saṃvegān
Instrumentalsaṃvegena saṃvegābhyām saṃvegaiḥ saṃvegebhiḥ
Dativesaṃvegāya saṃvegābhyām saṃvegebhyaḥ
Ablativesaṃvegāt saṃvegābhyām saṃvegebhyaḥ
Genitivesaṃvegasya saṃvegayoḥ saṃvegānām
Locativesaṃvege saṃvegayoḥ saṃvegeṣu

Compound saṃvega -

Adverb -saṃvegam -saṃvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria