Declension table of ?saṃvedyā

Deva

FeminineSingularDualPlural
Nominativesaṃvedyā saṃvedye saṃvedyāḥ
Vocativesaṃvedye saṃvedye saṃvedyāḥ
Accusativesaṃvedyām saṃvedye saṃvedyāḥ
Instrumentalsaṃvedyayā saṃvedyābhyām saṃvedyābhiḥ
Dativesaṃvedyāyai saṃvedyābhyām saṃvedyābhyaḥ
Ablativesaṃvedyāyāḥ saṃvedyābhyām saṃvedyābhyaḥ
Genitivesaṃvedyāyāḥ saṃvedyayoḥ saṃvedyānām
Locativesaṃvedyāyām saṃvedyayoḥ saṃvedyāsu

Adverb -saṃvedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria