Declension table of ?saṃveditavyā

Deva

FeminineSingularDualPlural
Nominativesaṃveditavyā saṃveditavye saṃveditavyāḥ
Vocativesaṃveditavye saṃveditavye saṃveditavyāḥ
Accusativesaṃveditavyām saṃveditavye saṃveditavyāḥ
Instrumentalsaṃveditavyayā saṃveditavyābhyām saṃveditavyābhiḥ
Dativesaṃveditavyāyai saṃveditavyābhyām saṃveditavyābhyaḥ
Ablativesaṃveditavyāyāḥ saṃveditavyābhyām saṃveditavyābhyaḥ
Genitivesaṃveditavyāyāḥ saṃveditavyayoḥ saṃveditavyānām
Locativesaṃveditavyāyām saṃveditavyayoḥ saṃveditavyāsu

Adverb -saṃveditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria