Declension table of saṃvedita

Deva

NeuterSingularDualPlural
Nominativesaṃveditam saṃvedite saṃveditāni
Vocativesaṃvedita saṃvedite saṃveditāni
Accusativesaṃveditam saṃvedite saṃveditāni
Instrumentalsaṃveditena saṃveditābhyām saṃveditaiḥ
Dativesaṃveditāya saṃveditābhyām saṃveditebhyaḥ
Ablativesaṃveditāt saṃveditābhyām saṃveditebhyaḥ
Genitivesaṃveditasya saṃveditayoḥ saṃveditānām
Locativesaṃvedite saṃveditayoḥ saṃvediteṣu

Compound saṃvedita -

Adverb -saṃveditam -saṃveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria