Declension table of ?saṃvediṣyat

Deva

NeuterSingularDualPlural
Nominativesaṃvediṣyat saṃvediṣyantī saṃvediṣyatī saṃvediṣyanti
Vocativesaṃvediṣyat saṃvediṣyantī saṃvediṣyatī saṃvediṣyanti
Accusativesaṃvediṣyat saṃvediṣyantī saṃvediṣyatī saṃvediṣyanti
Instrumentalsaṃvediṣyatā saṃvediṣyadbhyām saṃvediṣyadbhiḥ
Dativesaṃvediṣyate saṃvediṣyadbhyām saṃvediṣyadbhyaḥ
Ablativesaṃvediṣyataḥ saṃvediṣyadbhyām saṃvediṣyadbhyaḥ
Genitivesaṃvediṣyataḥ saṃvediṣyatoḥ saṃvediṣyatām
Locativesaṃvediṣyati saṃvediṣyatoḥ saṃvediṣyatsu

Adverb -saṃvediṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria