Declension table of ?saṃvediṣyat

Deva

MasculineSingularDualPlural
Nominativesaṃvediṣyan saṃvediṣyantau saṃvediṣyantaḥ
Vocativesaṃvediṣyan saṃvediṣyantau saṃvediṣyantaḥ
Accusativesaṃvediṣyantam saṃvediṣyantau saṃvediṣyataḥ
Instrumentalsaṃvediṣyatā saṃvediṣyadbhyām saṃvediṣyadbhiḥ
Dativesaṃvediṣyate saṃvediṣyadbhyām saṃvediṣyadbhyaḥ
Ablativesaṃvediṣyataḥ saṃvediṣyadbhyām saṃvediṣyadbhyaḥ
Genitivesaṃvediṣyataḥ saṃvediṣyatoḥ saṃvediṣyatām
Locativesaṃvediṣyati saṃvediṣyatoḥ saṃvediṣyatsu

Compound saṃvediṣyat -

Adverb -saṃvediṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria