Declension table of ?saṃvediṣyantī

Deva

FeminineSingularDualPlural
Nominativesaṃvediṣyantī saṃvediṣyantyau saṃvediṣyantyaḥ
Vocativesaṃvediṣyanti saṃvediṣyantyau saṃvediṣyantyaḥ
Accusativesaṃvediṣyantīm saṃvediṣyantyau saṃvediṣyantīḥ
Instrumentalsaṃvediṣyantyā saṃvediṣyantībhyām saṃvediṣyantībhiḥ
Dativesaṃvediṣyantyai saṃvediṣyantībhyām saṃvediṣyantībhyaḥ
Ablativesaṃvediṣyantyāḥ saṃvediṣyantībhyām saṃvediṣyantībhyaḥ
Genitivesaṃvediṣyantyāḥ saṃvediṣyantyoḥ saṃvediṣyantīnām
Locativesaṃvediṣyantyām saṃvediṣyantyoḥ saṃvediṣyantīṣu

Compound saṃvediṣyanti - saṃvediṣyantī -

Adverb -saṃvediṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria