Declension table of ?saṃvediṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṃvediṣyamāṇā saṃvediṣyamāṇe saṃvediṣyamāṇāḥ
Vocativesaṃvediṣyamāṇe saṃvediṣyamāṇe saṃvediṣyamāṇāḥ
Accusativesaṃvediṣyamāṇām saṃvediṣyamāṇe saṃvediṣyamāṇāḥ
Instrumentalsaṃvediṣyamāṇayā saṃvediṣyamāṇābhyām saṃvediṣyamāṇābhiḥ
Dativesaṃvediṣyamāṇāyai saṃvediṣyamāṇābhyām saṃvediṣyamāṇābhyaḥ
Ablativesaṃvediṣyamāṇāyāḥ saṃvediṣyamāṇābhyām saṃvediṣyamāṇābhyaḥ
Genitivesaṃvediṣyamāṇāyāḥ saṃvediṣyamāṇayoḥ saṃvediṣyamāṇānām
Locativesaṃvediṣyamāṇāyām saṃvediṣyamāṇayoḥ saṃvediṣyamāṇāsu

Adverb -saṃvediṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria