Declension table of ?saṃvediṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesaṃvediṣyamāṇaḥ saṃvediṣyamāṇau saṃvediṣyamāṇāḥ
Vocativesaṃvediṣyamāṇa saṃvediṣyamāṇau saṃvediṣyamāṇāḥ
Accusativesaṃvediṣyamāṇam saṃvediṣyamāṇau saṃvediṣyamāṇān
Instrumentalsaṃvediṣyamāṇena saṃvediṣyamāṇābhyām saṃvediṣyamāṇaiḥ saṃvediṣyamāṇebhiḥ
Dativesaṃvediṣyamāṇāya saṃvediṣyamāṇābhyām saṃvediṣyamāṇebhyaḥ
Ablativesaṃvediṣyamāṇāt saṃvediṣyamāṇābhyām saṃvediṣyamāṇebhyaḥ
Genitivesaṃvediṣyamāṇasya saṃvediṣyamāṇayoḥ saṃvediṣyamāṇānām
Locativesaṃvediṣyamāṇe saṃvediṣyamāṇayoḥ saṃvediṣyamāṇeṣu

Compound saṃvediṣyamāṇa -

Adverb -saṃvediṣyamāṇam -saṃvediṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria