सुबन्तावली ?संवत्सरसत्त्रसदा

Roma

स्त्रीएकद्विबहु
प्रथमासंवत्सरसत्त्रसदा संवत्सरसत्त्रसदे संवत्सरसत्त्रसदाः
सम्बोधनम्संवत्सरसत्त्रसदे संवत्सरसत्त्रसदे संवत्सरसत्त्रसदाः
द्वितीयासंवत्सरसत्त्रसदाम् संवत्सरसत्त्रसदे संवत्सरसत्त्रसदाः
तृतीयासंवत्सरसत्त्रसदया संवत्सरसत्त्रसदाभ्याम् संवत्सरसत्त्रसदाभिः
चतुर्थीसंवत्सरसत्त्रसदायै संवत्सरसत्त्रसदाभ्याम् संवत्सरसत्त्रसदाभ्यः
पञ्चमीसंवत्सरसत्त्रसदायाः संवत्सरसत्त्रसदाभ्याम् संवत्सरसत्त्रसदाभ्यः
षष्ठीसंवत्सरसत्त्रसदायाः संवत्सरसत्त्रसदयोः संवत्सरसत्त्रसदानाम्
सप्तमीसंवत्सरसत्त्रसदायाम् संवत्सरसत्त्रसदयोः संवत्सरसत्त्रसदासु

अव्यय ॰संवत्सरसत्त्रसदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria