सुबन्तावली ?संवत्सरसहस्र

Roma

नपुंसकम्एकद्विबहु
प्रथमासंवत्सरसहस्रम् संवत्सरसहस्रे संवत्सरसहस्राणि
सम्बोधनम्संवत्सरसहस्र संवत्सरसहस्रे संवत्सरसहस्राणि
द्वितीयासंवत्सरसहस्रम् संवत्सरसहस्रे संवत्सरसहस्राणि
तृतीयासंवत्सरसहस्रेण संवत्सरसहस्राभ्याम् संवत्सरसहस्रैः
चतुर्थीसंवत्सरसहस्राय संवत्सरसहस्राभ्याम् संवत्सरसहस्रेभ्यः
पञ्चमीसंवत्सरसहस्रात् संवत्सरसहस्राभ्याम् संवत्सरसहस्रेभ्यः
षष्ठीसंवत्सरसहस्रस्य संवत्सरसहस्रयोः संवत्सरसहस्राणाम्
सप्तमीसंवत्सरसहस्रे संवत्सरसहस्रयोः संवत्सरसहस्रेषु

समास संवत्सरसहस्र

अव्यय ॰संवत्सरसहस्रम् ॰संवत्सरसहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria