सुबन्तावली ?संवत्सररूप

Roma

नपुंसकम्एकद्विबहु
प्रथमासंवत्सररूपम् संवत्सररूपे संवत्सररूपाणि
सम्बोधनम्संवत्सररूप संवत्सररूपे संवत्सररूपाणि
द्वितीयासंवत्सररूपम् संवत्सररूपे संवत्सररूपाणि
तृतीयासंवत्सररूपेण संवत्सररूपाभ्याम् संवत्सररूपैः
चतुर्थीसंवत्सररूपाय संवत्सररूपाभ्याम् संवत्सररूपेभ्यः
पञ्चमीसंवत्सररूपात् संवत्सररूपाभ्याम् संवत्सररूपेभ्यः
षष्ठीसंवत्सररूपस्य संवत्सररूपयोः संवत्सररूपाणाम्
सप्तमीसंवत्सररूपे संवत्सररूपयोः संवत्सररूपेषु

समास संवत्सररूप

अव्यय ॰संवत्सररूपम् ॰संवत्सररूपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria