सुबन्तावली ?संवत्सररय

Roma

पुमान्एकद्विबहु
प्रथमासंवत्सररयः संवत्सररयौ संवत्सररयाः
सम्बोधनम्संवत्सररय संवत्सररयौ संवत्सररयाः
द्वितीयासंवत्सररयम् संवत्सररयौ संवत्सररयान्
तृतीयासंवत्सररयेण संवत्सररयाभ्याम् संवत्सररयैः संवत्सररयेभिः
चतुर्थीसंवत्सररयाय संवत्सररयाभ्याम् संवत्सररयेभ्यः
पञ्चमीसंवत्सररयात् संवत्सररयाभ्याम् संवत्सररयेभ्यः
षष्ठीसंवत्सररयस्य संवत्सररययोः संवत्सररयाणाम्
सप्तमीसंवत्सररये संवत्सररययोः संवत्सररयेषु

समास संवत्सररय

अव्यय ॰संवत्सररयम् ॰संवत्सररयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria