सुबन्तावली ?संवत्सरप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमासंवत्सरप्रकाशः संवत्सरप्रकाशौ संवत्सरप्रकाशाः
सम्बोधनम्संवत्सरप्रकाश संवत्सरप्रकाशौ संवत्सरप्रकाशाः
द्वितीयासंवत्सरप्रकाशम् संवत्सरप्रकाशौ संवत्सरप्रकाशान्
तृतीयासंवत्सरप्रकाशेन संवत्सरप्रकाशाभ्याम् संवत्सरप्रकाशैः संवत्सरप्रकाशेभिः
चतुर्थीसंवत्सरप्रकाशाय संवत्सरप्रकाशाभ्याम् संवत्सरप्रकाशेभ्यः
पञ्चमीसंवत्सरप्रकाशात् संवत्सरप्रकाशाभ्याम् संवत्सरप्रकाशेभ्यः
षष्ठीसंवत्सरप्रकाशस्य संवत्सरप्रकाशयोः संवत्सरप्रकाशानाम्
सप्तमीसंवत्सरप्रकाशे संवत्सरप्रकाशयोः संवत्सरप्रकाशेषु

समास संवत्सरप्रकाश

अव्यय ॰संवत्सरप्रकाशम् ॰संवत्सरप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria