सुबन्तावली ?संवत्सरप्रबर्ह

Roma

पुमान्एकद्विबहु
प्रथमासंवत्सरप्रबर्हः संवत्सरप्रबर्हौ संवत्सरप्रबर्हाः
सम्बोधनम्संवत्सरप्रबर्ह संवत्सरप्रबर्हौ संवत्सरप्रबर्हाः
द्वितीयासंवत्सरप्रबर्हम् संवत्सरप्रबर्हौ संवत्सरप्रबर्हान्
तृतीयासंवत्सरप्रबर्हेण संवत्सरप्रबर्हाभ्याम् संवत्सरप्रबर्हैः संवत्सरप्रबर्हेभिः
चतुर्थीसंवत्सरप्रबर्हाय संवत्सरप्रबर्हाभ्याम् संवत्सरप्रबर्हेभ्यः
पञ्चमीसंवत्सरप्रबर्हात् संवत्सरप्रबर्हाभ्याम् संवत्सरप्रबर्हेभ्यः
षष्ठीसंवत्सरप्रबर्हस्य संवत्सरप्रबर्हयोः संवत्सरप्रबर्हाणाम्
सप्तमीसंवत्सरप्रबर्हे संवत्सरप्रबर्हयोः संवत्सरप्रबर्हेषु

समास संवत्सरप्रबर्ह

अव्यय ॰संवत्सरप्रबर्हम् ॰संवत्सरप्रबर्हात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria